सुबन्तावली ?स्थपुटगत

Roma

पुमान्एकद्विबहु
प्रथमास्थपुटगतः स्थपुटगतौ स्थपुटगताः
सम्बोधनम्स्थपुटगत स्थपुटगतौ स्थपुटगताः
द्वितीयास्थपुटगतम् स्थपुटगतौ स्थपुटगतान्
तृतीयास्थपुटगतेन स्थपुटगताभ्याम् स्थपुटगतैः स्थपुटगतेभिः
चतुर्थीस्थपुटगताय स्थपुटगताभ्याम् स्थपुटगतेभ्यः
पञ्चमीस्थपुटगतात् स्थपुटगताभ्याम् स्थपुटगतेभ्यः
षष्ठीस्थपुटगतस्य स्थपुटगतयोः स्थपुटगतानाम्
सप्तमीस्थपुटगते स्थपुटगतयोः स्थपुटगतेषु

समास स्थपुटगत

अव्यय ॰स्थपुटगतम् ॰स्थपुटगतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria