Declension table of ?sthalyamāna

Deva

NeuterSingularDualPlural
Nominativesthalyamānam sthalyamāne sthalyamānāni
Vocativesthalyamāna sthalyamāne sthalyamānāni
Accusativesthalyamānam sthalyamāne sthalyamānāni
Instrumentalsthalyamānena sthalyamānābhyām sthalyamānaiḥ
Dativesthalyamānāya sthalyamānābhyām sthalyamānebhyaḥ
Ablativesthalyamānāt sthalyamānābhyām sthalyamānebhyaḥ
Genitivesthalyamānasya sthalyamānayoḥ sthalyamānānām
Locativesthalyamāne sthalyamānayoḥ sthalyamāneṣu

Compound sthalyamāna -

Adverb -sthalyamānam -sthalyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria