Declension table of ?sthaltā

Deva

FeminineSingularDualPlural
Nominativesthaltā sthalte sthaltāḥ
Vocativesthalte sthalte sthaltāḥ
Accusativesthaltām sthalte sthaltāḥ
Instrumentalsthaltayā sthaltābhyām sthaltābhiḥ
Dativesthaltāyai sthaltābhyām sthaltābhyaḥ
Ablativesthaltāyāḥ sthaltābhyām sthaltābhyaḥ
Genitivesthaltāyāḥ sthaltayoḥ sthaltānām
Locativesthaltāyām sthaltayoḥ sthaltāsu

Adverb -sthaltam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria