Declension table of ?sthalta

Deva

NeuterSingularDualPlural
Nominativesthaltam sthalte sthaltāni
Vocativesthalta sthalte sthaltāni
Accusativesthaltam sthalte sthaltāni
Instrumentalsthaltena sthaltābhyām sthaltaiḥ
Dativesthaltāya sthaltābhyām sthaltebhyaḥ
Ablativesthaltāt sthaltābhyām sthaltebhyaḥ
Genitivesthaltasya sthaltayoḥ sthaltānām
Locativesthalte sthaltayoḥ sthalteṣu

Compound sthalta -

Adverb -sthaltam -sthaltāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria