Declension table of ?sthalitavyā

Deva

FeminineSingularDualPlural
Nominativesthalitavyā sthalitavye sthalitavyāḥ
Vocativesthalitavye sthalitavye sthalitavyāḥ
Accusativesthalitavyām sthalitavye sthalitavyāḥ
Instrumentalsthalitavyayā sthalitavyābhyām sthalitavyābhiḥ
Dativesthalitavyāyai sthalitavyābhyām sthalitavyābhyaḥ
Ablativesthalitavyāyāḥ sthalitavyābhyām sthalitavyābhyaḥ
Genitivesthalitavyāyāḥ sthalitavyayoḥ sthalitavyānām
Locativesthalitavyāyām sthalitavyayoḥ sthalitavyāsu

Adverb -sthalitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria