Declension table of ?sthalībhūta

Deva

MasculineSingularDualPlural
Nominativesthalībhūtaḥ sthalībhūtau sthalībhūtāḥ
Vocativesthalībhūta sthalībhūtau sthalībhūtāḥ
Accusativesthalībhūtam sthalībhūtau sthalībhūtān
Instrumentalsthalībhūtena sthalībhūtābhyām sthalībhūtaiḥ sthalībhūtebhiḥ
Dativesthalībhūtāya sthalībhūtābhyām sthalībhūtebhyaḥ
Ablativesthalībhūtāt sthalībhūtābhyām sthalībhūtebhyaḥ
Genitivesthalībhūtasya sthalībhūtayoḥ sthalībhūtānām
Locativesthalībhūte sthalībhūtayoḥ sthalībhūteṣu

Compound sthalībhūta -

Adverb -sthalībhūtam -sthalībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria