Declension table of ?sthaliṣyat

Deva

MasculineSingularDualPlural
Nominativesthaliṣyan sthaliṣyantau sthaliṣyantaḥ
Vocativesthaliṣyan sthaliṣyantau sthaliṣyantaḥ
Accusativesthaliṣyantam sthaliṣyantau sthaliṣyataḥ
Instrumentalsthaliṣyatā sthaliṣyadbhyām sthaliṣyadbhiḥ
Dativesthaliṣyate sthaliṣyadbhyām sthaliṣyadbhyaḥ
Ablativesthaliṣyataḥ sthaliṣyadbhyām sthaliṣyadbhyaḥ
Genitivesthaliṣyataḥ sthaliṣyatoḥ sthaliṣyatām
Locativesthaliṣyati sthaliṣyatoḥ sthaliṣyatsu

Compound sthaliṣyat -

Adverb -sthaliṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria