Declension table of ?sthaliṣyantī

Deva

FeminineSingularDualPlural
Nominativesthaliṣyantī sthaliṣyantyau sthaliṣyantyaḥ
Vocativesthaliṣyanti sthaliṣyantyau sthaliṣyantyaḥ
Accusativesthaliṣyantīm sthaliṣyantyau sthaliṣyantīḥ
Instrumentalsthaliṣyantyā sthaliṣyantībhyām sthaliṣyantībhiḥ
Dativesthaliṣyantyai sthaliṣyantībhyām sthaliṣyantībhyaḥ
Ablativesthaliṣyantyāḥ sthaliṣyantībhyām sthaliṣyantībhyaḥ
Genitivesthaliṣyantyāḥ sthaliṣyantyoḥ sthaliṣyantīnām
Locativesthaliṣyantyām sthaliṣyantyoḥ sthaliṣyantīṣu

Compound sthaliṣyanti - sthaliṣyantī -

Adverb -sthaliṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria