Declension table of ?sthaliṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesthaliṣyamāṇaḥ sthaliṣyamāṇau sthaliṣyamāṇāḥ
Vocativesthaliṣyamāṇa sthaliṣyamāṇau sthaliṣyamāṇāḥ
Accusativesthaliṣyamāṇam sthaliṣyamāṇau sthaliṣyamāṇān
Instrumentalsthaliṣyamāṇena sthaliṣyamāṇābhyām sthaliṣyamāṇaiḥ sthaliṣyamāṇebhiḥ
Dativesthaliṣyamāṇāya sthaliṣyamāṇābhyām sthaliṣyamāṇebhyaḥ
Ablativesthaliṣyamāṇāt sthaliṣyamāṇābhyām sthaliṣyamāṇebhyaḥ
Genitivesthaliṣyamāṇasya sthaliṣyamāṇayoḥ sthaliṣyamāṇānām
Locativesthaliṣyamāṇe sthaliṣyamāṇayoḥ sthaliṣyamāṇeṣu

Compound sthaliṣyamāṇa -

Adverb -sthaliṣyamāṇam -sthaliṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria