सुबन्तावली ?स्थलशृङ्गाटक

Roma

पुमान्एकद्विबहु
प्रथमास्थलशृङ्गाटकः स्थलशृङ्गाटकौ स्थलशृङ्गाटकाः
सम्बोधनम्स्थलशृङ्गाटक स्थलशृङ्गाटकौ स्थलशृङ्गाटकाः
द्वितीयास्थलशृङ्गाटकम् स्थलशृङ्गाटकौ स्थलशृङ्गाटकान्
तृतीयास्थलशृङ्गाटकेन स्थलशृङ्गाटकाभ्याम् स्थलशृङ्गाटकैः स्थलशृङ्गाटकेभिः
चतुर्थीस्थलशृङ्गाटकाय स्थलशृङ्गाटकाभ्याम् स्थलशृङ्गाटकेभ्यः
पञ्चमीस्थलशृङ्गाटकात् स्थलशृङ्गाटकाभ्याम् स्थलशृङ्गाटकेभ्यः
षष्ठीस्थलशृङ्गाटकस्य स्थलशृङ्गाटकयोः स्थलशृङ्गाटकानाम्
सप्तमीस्थलशृङ्गाटके स्थलशृङ्गाटकयोः स्थलशृङ्गाटकेषु

समास स्थलशृङ्गाटक

अव्यय ॰स्थलशृङ्गाटकम् ॰स्थलशृङ्गाटकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria