सुबन्तावली ?स्थलविहङ्गम

Roma

पुमान्एकद्विबहु
प्रथमास्थलविहङ्गमः स्थलविहङ्गमौ स्थलविहङ्गमाः
सम्बोधनम्स्थलविहङ्गम स्थलविहङ्गमौ स्थलविहङ्गमाः
द्वितीयास्थलविहङ्गमम् स्थलविहङ्गमौ स्थलविहङ्गमान्
तृतीयास्थलविहङ्गमेन स्थलविहङ्गमाभ्याम् स्थलविहङ्गमैः स्थलविहङ्गमेभिः
चतुर्थीस्थलविहङ्गमाय स्थलविहङ्गमाभ्याम् स्थलविहङ्गमेभ्यः
पञ्चमीस्थलविहङ्गमात् स्थलविहङ्गमाभ्याम् स्थलविहङ्गमेभ्यः
षष्ठीस्थलविहङ्गमस्य स्थलविहङ्गमयोः स्थलविहङ्गमानाम्
सप्तमीस्थलविहङ्गमे स्थलविहङ्गमयोः स्थलविहङ्गमेषु

समास स्थलविहङ्गम

अव्यय ॰स्थलविहङ्गमम् ॰स्थलविहङ्गमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria