Declension table of sthalavṛkṣa

Deva

MasculineSingularDualPlural
Nominativesthalavṛkṣaḥ sthalavṛkṣau sthalavṛkṣāḥ
Vocativesthalavṛkṣa sthalavṛkṣau sthalavṛkṣāḥ
Accusativesthalavṛkṣam sthalavṛkṣau sthalavṛkṣān
Instrumentalsthalavṛkṣeṇa sthalavṛkṣābhyām sthalavṛkṣaiḥ sthalavṛkṣebhiḥ
Dativesthalavṛkṣāya sthalavṛkṣābhyām sthalavṛkṣebhyaḥ
Ablativesthalavṛkṣāt sthalavṛkṣābhyām sthalavṛkṣebhyaḥ
Genitivesthalavṛkṣasya sthalavṛkṣayoḥ sthalavṛkṣāṇām
Locativesthalavṛkṣe sthalavṛkṣayoḥ sthalavṛkṣeṣu

Compound sthalavṛkṣa -

Adverb -sthalavṛkṣam -sthalavṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria