सुबन्तावली ?स्थलतर

Roma

नपुंसकम्एकद्विबहु
प्रथमास्थलतरम् स्थलतरे स्थलतराणि
सम्बोधनम्स्थलतर स्थलतरे स्थलतराणि
द्वितीयास्थलतरम् स्थलतरे स्थलतराणि
तृतीयास्थलतरेण स्थलतराभ्याम् स्थलतरैः
चतुर्थीस्थलतराय स्थलतराभ्याम् स्थलतरेभ्यः
पञ्चमीस्थलतरात् स्थलतराभ्याम् स्थलतरेभ्यः
षष्ठीस्थलतरस्य स्थलतरयोः स्थलतराणाम्
सप्तमीस्थलतरे स्थलतरयोः स्थलतरेषु

समास स्थलतर

अव्यय ॰स्थलतरम् ॰स्थलतरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria