सुबन्तावली ?स्थलत्

Roma

नपुंसकम्एकद्विबहु
प्रथमास्थलत् स्थलन्ती स्थलती स्थलन्ति
सम्बोधनम्स्थलत् स्थलन्ती स्थलती स्थलन्ति
द्वितीयास्थलत् स्थलन्ती स्थलती स्थलन्ति
तृतीयास्थलता स्थलद्भ्याम् स्थलद्भिः
चतुर्थीस्थलते स्थलद्भ्याम् स्थलद्भ्यः
पञ्चमीस्थलतः स्थलद्भ्याम् स्थलद्भ्यः
षष्ठीस्थलतः स्थलतोः स्थलताम्
सप्तमीस्थलति स्थलतोः स्थलत्सु

अव्यय ॰स्थलतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria