सुबन्तावली ?स्थलत्

Roma

पुमान्एकद्विबहु
प्रथमास्थलन् स्थलन्तौ स्थलन्तः
सम्बोधनम्स्थलन् स्थलन्तौ स्थलन्तः
द्वितीयास्थलन्तम् स्थलन्तौ स्थलतः
तृतीयास्थलता स्थलद्भ्याम् स्थलद्भिः
चतुर्थीस्थलते स्थलद्भ्याम् स्थलद्भ्यः
पञ्चमीस्थलतः स्थलद्भ्याम् स्थलद्भ्यः
षष्ठीस्थलतः स्थलतोः स्थलताम्
सप्तमीस्थलति स्थलतोः स्थलत्सु

समास स्थलत्

अव्यय ॰स्थलन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria