Declension table of sthalapurāṇa

Deva

NeuterSingularDualPlural
Nominativesthalapurāṇam sthalapurāṇe sthalapurāṇāni
Vocativesthalapurāṇa sthalapurāṇe sthalapurāṇāni
Accusativesthalapurāṇam sthalapurāṇe sthalapurāṇāni
Instrumentalsthalapurāṇena sthalapurāṇābhyām sthalapurāṇaiḥ
Dativesthalapurāṇāya sthalapurāṇābhyām sthalapurāṇebhyaḥ
Ablativesthalapurāṇāt sthalapurāṇābhyām sthalapurāṇebhyaḥ
Genitivesthalapurāṇasya sthalapurāṇayoḥ sthalapurāṇānām
Locativesthalapurāṇe sthalapurāṇayoḥ sthalapurāṇeṣu

Compound sthalapurāṇa -

Adverb -sthalapurāṇam -sthalapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria