Declension table of ?sthalanīya

Deva

NeuterSingularDualPlural
Nominativesthalanīyam sthalanīye sthalanīyāni
Vocativesthalanīya sthalanīye sthalanīyāni
Accusativesthalanīyam sthalanīye sthalanīyāni
Instrumentalsthalanīyena sthalanīyābhyām sthalanīyaiḥ
Dativesthalanīyāya sthalanīyābhyām sthalanīyebhyaḥ
Ablativesthalanīyāt sthalanīyābhyām sthalanīyebhyaḥ
Genitivesthalanīyasya sthalanīyayoḥ sthalanīyānām
Locativesthalanīye sthalanīyayoḥ sthalanīyeṣu

Compound sthalanīya -

Adverb -sthalanīyam -sthalanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria