Declension table of ?sthalanīya

Deva

MasculineSingularDualPlural
Nominativesthalanīyaḥ sthalanīyau sthalanīyāḥ
Vocativesthalanīya sthalanīyau sthalanīyāḥ
Accusativesthalanīyam sthalanīyau sthalanīyān
Instrumentalsthalanīyena sthalanīyābhyām sthalanīyaiḥ sthalanīyebhiḥ
Dativesthalanīyāya sthalanīyābhyām sthalanīyebhyaḥ
Ablativesthalanīyāt sthalanīyābhyām sthalanīyebhyaḥ
Genitivesthalanīyasya sthalanīyayoḥ sthalanīyānām
Locativesthalanīye sthalanīyayoḥ sthalanīyeṣu

Compound sthalanīya -

Adverb -sthalanīyam -sthalanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria