Declension table of sthalamāhātmya

Deva

NeuterSingularDualPlural
Nominativesthalamāhātmyam sthalamāhātmye sthalamāhātmyāni
Vocativesthalamāhātmya sthalamāhātmye sthalamāhātmyāni
Accusativesthalamāhātmyam sthalamāhātmye sthalamāhātmyāni
Instrumentalsthalamāhātmyena sthalamāhātmyābhyām sthalamāhātmyaiḥ
Dativesthalamāhātmyāya sthalamāhātmyābhyām sthalamāhātmyebhyaḥ
Ablativesthalamāhātmyāt sthalamāhātmyābhyām sthalamāhātmyebhyaḥ
Genitivesthalamāhātmyasya sthalamāhātmyayoḥ sthalamāhātmyānām
Locativesthalamāhātmye sthalamāhātmyayoḥ sthalamāhātmyeṣu

Compound sthalamāhātmya -

Adverb -sthalamāhātmyam -sthalamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria