सुबन्तावली ?स्थलकन्द

Roma

पुमान्एकद्विबहु
प्रथमास्थलकन्दः स्थलकन्दौ स्थलकन्दाः
सम्बोधनम्स्थलकन्द स्थलकन्दौ स्थलकन्दाः
द्वितीयास्थलकन्दम् स्थलकन्दौ स्थलकन्दान्
तृतीयास्थलकन्देन स्थलकन्दाभ्याम् स्थलकन्दैः स्थलकन्देभिः
चतुर्थीस्थलकन्दाय स्थलकन्दाभ्याम् स्थलकन्देभ्यः
पञ्चमीस्थलकन्दात् स्थलकन्दाभ्याम् स्थलकन्देभ्यः
षष्ठीस्थलकन्दस्य स्थलकन्दयोः स्थलकन्दानाम्
सप्तमीस्थलकन्दे स्थलकन्दयोः स्थलकन्देषु

समास स्थलकन्द

अव्यय ॰स्थलकन्दम् ॰स्थलकन्दात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria