सुबन्तावली ?स्थलज

Roma

पुमान्एकद्विबहु
प्रथमास्थलजः स्थलजौ स्थलजाः
सम्बोधनम्स्थलज स्थलजौ स्थलजाः
द्वितीयास्थलजम् स्थलजौ स्थलजान्
तृतीयास्थलजेन स्थलजाभ्याम् स्थलजैः स्थलजेभिः
चतुर्थीस्थलजाय स्थलजाभ्याम् स्थलजेभ्यः
पञ्चमीस्थलजात् स्थलजाभ्याम् स्थलजेभ्यः
षष्ठीस्थलजस्य स्थलजयोः स्थलजानाम्
सप्तमीस्थलजे स्थलजयोः स्थलजेषु

समास स्थलज

अव्यय ॰स्थलजम् ॰स्थलजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria