सुबन्तावली ?स्थलगामिन्

Roma

पुमान्एकद्विबहु
प्रथमास्थलगामी स्थलगामिनौ स्थलगामिनः
सम्बोधनम्स्थलगामिन् स्थलगामिनौ स्थलगामिनः
द्वितीयास्थलगामिनम् स्थलगामिनौ स्थलगामिनः
तृतीयास्थलगामिना स्थलगामिभ्याम् स्थलगामिभिः
चतुर्थीस्थलगामिने स्थलगामिभ्याम् स्थलगामिभ्यः
पञ्चमीस्थलगामिनः स्थलगामिभ्याम् स्थलगामिभ्यः
षष्ठीस्थलगामिनः स्थलगामिनोः स्थलगामिनाम्
सप्तमीस्थलगामिनि स्थलगामिनोः स्थलगामिषु

समास स्थलगामि

अव्यय ॰स्थलगामि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria