सुबन्तावली ?स्थलग

Roma

पुमान्एकद्विबहु
प्रथमास्थलगः स्थलगौ स्थलगाः
सम्बोधनम्स्थलग स्थलगौ स्थलगाः
द्वितीयास्थलगम् स्थलगौ स्थलगान्
तृतीयास्थलगेन स्थलगाभ्याम् स्थलगैः स्थलगेभिः
चतुर्थीस्थलगाय स्थलगाभ्याम् स्थलगेभ्यः
पञ्चमीस्थलगात् स्थलगाभ्याम् स्थलगेभ्यः
षष्ठीस्थलगस्य स्थलगयोः स्थलगानाम्
सप्तमीस्थलगे स्थलगयोः स्थलगेषु

समास स्थलग

अव्यय ॰स्थलगम् ॰स्थलगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria