Declension table of ?sthagyamānā

Deva

FeminineSingularDualPlural
Nominativesthagyamānā sthagyamāne sthagyamānāḥ
Vocativesthagyamāne sthagyamāne sthagyamānāḥ
Accusativesthagyamānām sthagyamāne sthagyamānāḥ
Instrumentalsthagyamānayā sthagyamānābhyām sthagyamānābhiḥ
Dativesthagyamānāyai sthagyamānābhyām sthagyamānābhyaḥ
Ablativesthagyamānāyāḥ sthagyamānābhyām sthagyamānābhyaḥ
Genitivesthagyamānāyāḥ sthagyamānayoḥ sthagyamānānām
Locativesthagyamānāyām sthagyamānayoḥ sthagyamānāsu

Adverb -sthagyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria