Declension table of ?sthagya

Deva

NeuterSingularDualPlural
Nominativesthagyam sthagye sthagyāni
Vocativesthagya sthagye sthagyāni
Accusativesthagyam sthagye sthagyāni
Instrumentalsthagyena sthagyābhyām sthagyaiḥ
Dativesthagyāya sthagyābhyām sthagyebhyaḥ
Ablativesthagyāt sthagyābhyām sthagyebhyaḥ
Genitivesthagyasya sthagyayoḥ sthagyānām
Locativesthagye sthagyayoḥ sthagyeṣu

Compound sthagya -

Adverb -sthagyam -sthagyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria