सुबन्तावली ?स्थगु

Roma

पुमान्एकद्विबहु
प्रथमास्थगुः स्थगू स्थगवः
सम्बोधनम्स्थगो स्थगू स्थगवः
द्वितीयास्थगुम् स्थगू स्थगून्
तृतीयास्थगुना स्थगुभ्याम् स्थगुभिः
चतुर्थीस्थगवे स्थगुभ्याम् स्थगुभ्यः
पञ्चमीस्थगोः स्थगुभ्याम् स्थगुभ्यः
षष्ठीस्थगोः स्थग्वोः स्थगूनाम्
सप्तमीस्थगौ स्थग्वोः स्थगुषु

समास स्थगु

अव्यय ॰स्थगु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria