Declension table of ?sthagitavya

Deva

NeuterSingularDualPlural
Nominativesthagitavyam sthagitavye sthagitavyāni
Vocativesthagitavya sthagitavye sthagitavyāni
Accusativesthagitavyam sthagitavye sthagitavyāni
Instrumentalsthagitavyena sthagitavyābhyām sthagitavyaiḥ
Dativesthagitavyāya sthagitavyābhyām sthagitavyebhyaḥ
Ablativesthagitavyāt sthagitavyābhyām sthagitavyebhyaḥ
Genitivesthagitavyasya sthagitavyayoḥ sthagitavyānām
Locativesthagitavye sthagitavyayoḥ sthagitavyeṣu

Compound sthagitavya -

Adverb -sthagitavyam -sthagitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria