Declension table of ?sthagitavatī

Deva

FeminineSingularDualPlural
Nominativesthagitavatī sthagitavatyau sthagitavatyaḥ
Vocativesthagitavati sthagitavatyau sthagitavatyaḥ
Accusativesthagitavatīm sthagitavatyau sthagitavatīḥ
Instrumentalsthagitavatyā sthagitavatībhyām sthagitavatībhiḥ
Dativesthagitavatyai sthagitavatībhyām sthagitavatībhyaḥ
Ablativesthagitavatyāḥ sthagitavatībhyām sthagitavatībhyaḥ
Genitivesthagitavatyāḥ sthagitavatyoḥ sthagitavatīnām
Locativesthagitavatyām sthagitavatyoḥ sthagitavatīṣu

Compound sthagitavati - sthagitavatī -

Adverb -sthagitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria