Declension table of ?sthagitavat

Deva

NeuterSingularDualPlural
Nominativesthagitavat sthagitavantī sthagitavatī sthagitavanti
Vocativesthagitavat sthagitavantī sthagitavatī sthagitavanti
Accusativesthagitavat sthagitavantī sthagitavatī sthagitavanti
Instrumentalsthagitavatā sthagitavadbhyām sthagitavadbhiḥ
Dativesthagitavate sthagitavadbhyām sthagitavadbhyaḥ
Ablativesthagitavataḥ sthagitavadbhyām sthagitavadbhyaḥ
Genitivesthagitavataḥ sthagitavatoḥ sthagitavatām
Locativesthagitavati sthagitavatoḥ sthagitavatsu

Adverb -sthagitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria