Declension table of ?sthagitavat

Deva

MasculineSingularDualPlural
Nominativesthagitavān sthagitavantau sthagitavantaḥ
Vocativesthagitavan sthagitavantau sthagitavantaḥ
Accusativesthagitavantam sthagitavantau sthagitavataḥ
Instrumentalsthagitavatā sthagitavadbhyām sthagitavadbhiḥ
Dativesthagitavate sthagitavadbhyām sthagitavadbhyaḥ
Ablativesthagitavataḥ sthagitavadbhyām sthagitavadbhyaḥ
Genitivesthagitavataḥ sthagitavatoḥ sthagitavatām
Locativesthagitavati sthagitavatoḥ sthagitavatsu

Compound sthagitavat -

Adverb -sthagitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria