Declension table of ?sthagitā

Deva

FeminineSingularDualPlural
Nominativesthagitā sthagite sthagitāḥ
Vocativesthagite sthagite sthagitāḥ
Accusativesthagitām sthagite sthagitāḥ
Instrumentalsthagitayā sthagitābhyām sthagitābhiḥ
Dativesthagitāyai sthagitābhyām sthagitābhyaḥ
Ablativesthagitāyāḥ sthagitābhyām sthagitābhyaḥ
Genitivesthagitāyāḥ sthagitayoḥ sthagitānām
Locativesthagitāyām sthagitayoḥ sthagitāsu

Adverb -sthagitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria