सुबन्तावली ?स्थगिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमास्थगिष्यन्ती स्थगिष्यन्त्यौ स्थगिष्यन्त्यः
सम्बोधनम्स्थगिष्यन्ति स्थगिष्यन्त्यौ स्थगिष्यन्त्यः
द्वितीयास्थगिष्यन्तीम् स्थगिष्यन्त्यौ स्थगिष्यन्तीः
तृतीयास्थगिष्यन्त्या स्थगिष्यन्तीभ्याम् स्थगिष्यन्तीभिः
चतुर्थीस्थगिष्यन्त्यै स्थगिष्यन्तीभ्याम् स्थगिष्यन्तीभ्यः
पञ्चमीस्थगिष्यन्त्याः स्थगिष्यन्तीभ्याम् स्थगिष्यन्तीभ्यः
षष्ठीस्थगिष्यन्त्याः स्थगिष्यन्त्योः स्थगिष्यन्तीनाम्
सप्तमीस्थगिष्यन्त्याम् स्थगिष्यन्त्योः स्थगिष्यन्तीषु

समास स्थगिष्यन्ति स्थगिष्यन्ती

अव्यय ॰स्थगिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria