Declension table of ?sthagayiṣyat

Deva

NeuterSingularDualPlural
Nominativesthagayiṣyat sthagayiṣyantī sthagayiṣyatī sthagayiṣyanti
Vocativesthagayiṣyat sthagayiṣyantī sthagayiṣyatī sthagayiṣyanti
Accusativesthagayiṣyat sthagayiṣyantī sthagayiṣyatī sthagayiṣyanti
Instrumentalsthagayiṣyatā sthagayiṣyadbhyām sthagayiṣyadbhiḥ
Dativesthagayiṣyate sthagayiṣyadbhyām sthagayiṣyadbhyaḥ
Ablativesthagayiṣyataḥ sthagayiṣyadbhyām sthagayiṣyadbhyaḥ
Genitivesthagayiṣyataḥ sthagayiṣyatoḥ sthagayiṣyatām
Locativesthagayiṣyati sthagayiṣyatoḥ sthagayiṣyatsu

Adverb -sthagayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria