Declension table of ?sthagayiṣyat

Deva

MasculineSingularDualPlural
Nominativesthagayiṣyan sthagayiṣyantau sthagayiṣyantaḥ
Vocativesthagayiṣyan sthagayiṣyantau sthagayiṣyantaḥ
Accusativesthagayiṣyantam sthagayiṣyantau sthagayiṣyataḥ
Instrumentalsthagayiṣyatā sthagayiṣyadbhyām sthagayiṣyadbhiḥ
Dativesthagayiṣyate sthagayiṣyadbhyām sthagayiṣyadbhyaḥ
Ablativesthagayiṣyataḥ sthagayiṣyadbhyām sthagayiṣyadbhyaḥ
Genitivesthagayiṣyataḥ sthagayiṣyatoḥ sthagayiṣyatām
Locativesthagayiṣyati sthagayiṣyatoḥ sthagayiṣyatsu

Compound sthagayiṣyat -

Adverb -sthagayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria