Declension table of ?sthagayiṣyantī

Deva

FeminineSingularDualPlural
Nominativesthagayiṣyantī sthagayiṣyantyau sthagayiṣyantyaḥ
Vocativesthagayiṣyanti sthagayiṣyantyau sthagayiṣyantyaḥ
Accusativesthagayiṣyantīm sthagayiṣyantyau sthagayiṣyantīḥ
Instrumentalsthagayiṣyantyā sthagayiṣyantībhyām sthagayiṣyantībhiḥ
Dativesthagayiṣyantyai sthagayiṣyantībhyām sthagayiṣyantībhyaḥ
Ablativesthagayiṣyantyāḥ sthagayiṣyantībhyām sthagayiṣyantībhyaḥ
Genitivesthagayiṣyantyāḥ sthagayiṣyantyoḥ sthagayiṣyantīnām
Locativesthagayiṣyantyām sthagayiṣyantyoḥ sthagayiṣyantīṣu

Compound sthagayiṣyanti - sthagayiṣyantī -

Adverb -sthagayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria