सुबन्तावली ?स्थगयत्

Roma

नपुंसकम्एकद्विबहु
प्रथमास्थगयत् स्थगयन्ती स्थगयती स्थगयन्ति
सम्बोधनम्स्थगयत् स्थगयन्ती स्थगयती स्थगयन्ति
द्वितीयास्थगयत् स्थगयन्ती स्थगयती स्थगयन्ति
तृतीयास्थगयता स्थगयद्भ्याम् स्थगयद्भिः
चतुर्थीस्थगयते स्थगयद्भ्याम् स्थगयद्भ्यः
पञ्चमीस्थगयतः स्थगयद्भ्याम् स्थगयद्भ्यः
षष्ठीस्थगयतः स्थगयतोः स्थगयताम्
सप्तमीस्थगयति स्थगयतोः स्थगयत्सु

अव्यय ॰स्थगयतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria