Declension table of ?sthagayat

Deva

NeuterSingularDualPlural
Nominativesthagayat sthagayantī sthagayatī sthagayanti
Vocativesthagayat sthagayantī sthagayatī sthagayanti
Accusativesthagayat sthagayantī sthagayatī sthagayanti
Instrumentalsthagayatā sthagayadbhyām sthagayadbhiḥ
Dativesthagayate sthagayadbhyām sthagayadbhyaḥ
Ablativesthagayataḥ sthagayadbhyām sthagayadbhyaḥ
Genitivesthagayataḥ sthagayatoḥ sthagayatām
Locativesthagayati sthagayatoḥ sthagayatsu

Adverb -sthagayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria