सुबन्तावली ?स्थगयत्

Roma

पुमान्एकद्विबहु
प्रथमास्थगयन् स्थगयन्तौ स्थगयन्तः
सम्बोधनम्स्थगयन् स्थगयन्तौ स्थगयन्तः
द्वितीयास्थगयन्तम् स्थगयन्तौ स्थगयतः
तृतीयास्थगयता स्थगयद्भ्याम् स्थगयद्भिः
चतुर्थीस्थगयते स्थगयद्भ्याम् स्थगयद्भ्यः
पञ्चमीस्थगयतः स्थगयद्भ्याम् स्थगयद्भ्यः
षष्ठीस्थगयतः स्थगयतोः स्थगयताम्
सप्तमीस्थगयति स्थगयतोः स्थगयत्सु

समास स्थगयत्

अव्यय ॰स्थगयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria