Declension table of ?sthagayat

Deva

MasculineSingularDualPlural
Nominativesthagayan sthagayantau sthagayantaḥ
Vocativesthagayan sthagayantau sthagayantaḥ
Accusativesthagayantam sthagayantau sthagayataḥ
Instrumentalsthagayatā sthagayadbhyām sthagayadbhiḥ
Dativesthagayate sthagayadbhyām sthagayadbhyaḥ
Ablativesthagayataḥ sthagayadbhyām sthagayadbhyaḥ
Genitivesthagayataḥ sthagayatoḥ sthagayatām
Locativesthagayati sthagayatoḥ sthagayatsu

Compound sthagayat -

Adverb -sthagayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria