सुबन्तावली ?स्थगयमाना

Roma

स्त्रीएकद्विबहु
प्रथमास्थगयमाना स्थगयमाने स्थगयमानाः
सम्बोधनम्स्थगयमाने स्थगयमाने स्थगयमानाः
द्वितीयास्थगयमानाम् स्थगयमाने स्थगयमानाः
तृतीयास्थगयमानया स्थगयमानाभ्याम् स्थगयमानाभिः
चतुर्थीस्थगयमानायै स्थगयमानाभ्याम् स्थगयमानाभ्यः
पञ्चमीस्थगयमानायाः स्थगयमानाभ्याम् स्थगयमानाभ्यः
षष्ठीस्थगयमानायाः स्थगयमानयोः स्थगयमानानाम्
सप्तमीस्थगयमानायाम् स्थगयमानयोः स्थगयमानासु

अव्यय ॰स्थगयमानम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria