Declension table of ?sthagayamānā

Deva

FeminineSingularDualPlural
Nominativesthagayamānā sthagayamāne sthagayamānāḥ
Vocativesthagayamāne sthagayamāne sthagayamānāḥ
Accusativesthagayamānām sthagayamāne sthagayamānāḥ
Instrumentalsthagayamānayā sthagayamānābhyām sthagayamānābhiḥ
Dativesthagayamānāyai sthagayamānābhyām sthagayamānābhyaḥ
Ablativesthagayamānāyāḥ sthagayamānābhyām sthagayamānābhyaḥ
Genitivesthagayamānāyāḥ sthagayamānayoḥ sthagayamānānām
Locativesthagayamānāyām sthagayamānayoḥ sthagayamānāsu

Adverb -sthagayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria