Declension table of ?sthagayamāna

Deva

NeuterSingularDualPlural
Nominativesthagayamānam sthagayamāne sthagayamānāni
Vocativesthagayamāna sthagayamāne sthagayamānāni
Accusativesthagayamānam sthagayamāne sthagayamānāni
Instrumentalsthagayamānena sthagayamānābhyām sthagayamānaiḥ
Dativesthagayamānāya sthagayamānābhyām sthagayamānebhyaḥ
Ablativesthagayamānāt sthagayamānābhyām sthagayamānebhyaḥ
Genitivesthagayamānasya sthagayamānayoḥ sthagayamānānām
Locativesthagayamāne sthagayamānayoḥ sthagayamāneṣu

Compound sthagayamāna -

Adverb -sthagayamānam -sthagayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria