सुबन्तावली ?स्थगत्

Roma

नपुंसकम्एकद्विबहु
प्रथमास्थगत् स्थगन्ती स्थगती स्थगन्ति
सम्बोधनम्स्थगत् स्थगन्ती स्थगती स्थगन्ति
द्वितीयास्थगत् स्थगन्ती स्थगती स्थगन्ति
तृतीयास्थगता स्थगद्भ्याम् स्थगद्भिः
चतुर्थीस्थगते स्थगद्भ्याम् स्थगद्भ्यः
पञ्चमीस्थगतः स्थगद्भ्याम् स्थगद्भ्यः
षष्ठीस्थगतः स्थगतोः स्थगताम्
सप्तमीस्थगति स्थगतोः स्थगत्सु

अव्यय ॰स्थगतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria