Declension table of ?sthagat

Deva

NeuterSingularDualPlural
Nominativesthagat sthagantī sthagatī sthaganti
Vocativesthagat sthagantī sthagatī sthaganti
Accusativesthagat sthagantī sthagatī sthaganti
Instrumentalsthagatā sthagadbhyām sthagadbhiḥ
Dativesthagate sthagadbhyām sthagadbhyaḥ
Ablativesthagataḥ sthagadbhyām sthagadbhyaḥ
Genitivesthagataḥ sthagatoḥ sthagatām
Locativesthagati sthagatoḥ sthagatsu

Adverb -sthagatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria