सुबन्तावली ?स्थगत्

Roma

पुमान्एकद्विबहु
प्रथमास्थगन् स्थगन्तौ स्थगन्तः
सम्बोधनम्स्थगन् स्थगन्तौ स्थगन्तः
द्वितीयास्थगन्तम् स्थगन्तौ स्थगतः
तृतीयास्थगता स्थगद्भ्याम् स्थगद्भिः
चतुर्थीस्थगते स्थगद्भ्याम् स्थगद्भ्यः
पञ्चमीस्थगतः स्थगद्भ्याम् स्थगद्भ्यः
षष्ठीस्थगतः स्थगतोः स्थगताम्
सप्तमीस्थगति स्थगतोः स्थगत्सु

समास स्थगत्

अव्यय ॰स्थगन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria