Declension table of ?sthagat

Deva

MasculineSingularDualPlural
Nominativesthagan sthagantau sthagantaḥ
Vocativesthagan sthagantau sthagantaḥ
Accusativesthagantam sthagantau sthagataḥ
Instrumentalsthagatā sthagadbhyām sthagadbhiḥ
Dativesthagate sthagadbhyām sthagadbhyaḥ
Ablativesthagataḥ sthagadbhyām sthagadbhyaḥ
Genitivesthagataḥ sthagatoḥ sthagatām
Locativesthagati sthagatoḥ sthagatsu

Compound sthagat -

Adverb -sthagantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria