Declension table of ?sthaganīya

Deva

MasculineSingularDualPlural
Nominativesthaganīyaḥ sthaganīyau sthaganīyāḥ
Vocativesthaganīya sthaganīyau sthaganīyāḥ
Accusativesthaganīyam sthaganīyau sthaganīyān
Instrumentalsthaganīyena sthaganīyābhyām sthaganīyaiḥ sthaganīyebhiḥ
Dativesthaganīyāya sthaganīyābhyām sthaganīyebhyaḥ
Ablativesthaganīyāt sthaganīyābhyām sthaganīyebhyaḥ
Genitivesthaganīyasya sthaganīyayoḥ sthaganīyānām
Locativesthaganīye sthaganīyayoḥ sthaganīyeṣu

Compound sthaganīya -

Adverb -sthaganīyam -sthaganīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria