Declension table of sthaga

Deva

NeuterSingularDualPlural
Nominativesthagam sthage sthagāni
Vocativesthaga sthage sthagāni
Accusativesthagam sthage sthagāni
Instrumentalsthagena sthagābhyām sthagaiḥ
Dativesthagāya sthagābhyām sthagebhyaḥ
Ablativesthagāt sthagābhyām sthagebhyaḥ
Genitivesthagasya sthagayoḥ sthagānām
Locativesthage sthagayoḥ sthageṣu

Compound sthaga -

Adverb -sthagam -sthagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria