Declension table of sthāvaraliṅga

Deva

NeuterSingularDualPlural
Nominativesthāvaraliṅgam sthāvaraliṅge sthāvaraliṅgāni
Vocativesthāvaraliṅga sthāvaraliṅge sthāvaraliṅgāni
Accusativesthāvaraliṅgam sthāvaraliṅge sthāvaraliṅgāni
Instrumentalsthāvaraliṅgena sthāvaraliṅgābhyām sthāvaraliṅgaiḥ
Dativesthāvaraliṅgāya sthāvaraliṅgābhyām sthāvaraliṅgebhyaḥ
Ablativesthāvaraliṅgāt sthāvaraliṅgābhyām sthāvaraliṅgebhyaḥ
Genitivesthāvaraliṅgasya sthāvaraliṅgayoḥ sthāvaraliṅgānām
Locativesthāvaraliṅge sthāvaraliṅgayoḥ sthāvaraliṅgeṣu

Compound sthāvaraliṅga -

Adverb -sthāvaraliṅgam -sthāvaraliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria