Declension table of ?sthāvarajaṅgamā

Deva

FeminineSingularDualPlural
Nominativesthāvarajaṅgamā sthāvarajaṅgame sthāvarajaṅgamāḥ
Vocativesthāvarajaṅgame sthāvarajaṅgame sthāvarajaṅgamāḥ
Accusativesthāvarajaṅgamām sthāvarajaṅgame sthāvarajaṅgamāḥ
Instrumentalsthāvarajaṅgamayā sthāvarajaṅgamābhyām sthāvarajaṅgamābhiḥ
Dativesthāvarajaṅgamāyai sthāvarajaṅgamābhyām sthāvarajaṅgamābhyaḥ
Ablativesthāvarajaṅgamāyāḥ sthāvarajaṅgamābhyām sthāvarajaṅgamābhyaḥ
Genitivesthāvarajaṅgamāyāḥ sthāvarajaṅgamayoḥ sthāvarajaṅgamānām
Locativesthāvarajaṅgamāyām sthāvarajaṅgamayoḥ sthāvarajaṅgamāsu

Adverb -sthāvarajaṅgamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria